Surya Astothara Satha Namavali – Odia, English, Hindi

Surya Ashtottra Shatanamavali, or simply Surya Ashtothram, depicts the 108 names of Lord Surya and describes different attributes of Surya Bhagavan in his various forms or incarnations. Lord Surya was known to be lauded by numerous Rushis and devotees using several of these 108 names in order to receive his blessings.

surya astothara satha namavali lyrics in English

Many of these names are tied to stories in Puranas, ancient writings, or holy books such as the Mahabharata, therefore their meanings are clearly understood.

The 108 names of Surya Bhagavan can be chanted during daily pooja or in your spare time; there are no constraints on when to study. However, chanting and meditating on the Surya ashtottara shatanamavali, particularly on days dedicated to Lord Surya, such as Sundays and Radha Saptami, is thought to provide numerous advantages.

Reciting these names with profound dedication allows one to experience Lord Surya’s heavenly ecstasy and energy within them.

oṃ aruṇaya namaḥ ।
oṃ saraṇyaya namaḥ ।

oṃ karuṇarasasindhave namaḥ ।
oṃ asamanabalaya namaḥ ।
oṃ artarakṣakaya namaḥ ।
oṃ adityaya namaḥ ।
oṃ adibhutaya namaḥ ।
oṃ akhilagamavedine namaḥ ।
oṃ achyutaya namaḥ ।
oṃ akhilajñaya namaḥ ॥ 10 ॥
oṃ anantaya namaḥ ।
oṃ inaya namaḥ ।
oṃ visvarupaya namaḥ ।
oṃ ijyaya namaḥ ।
oṃ indraya namaḥ ।
oṃ bhanave namaḥ ।
oṃ indiramandiraptaya namaḥ ।
oṃ vandaniyaya namaḥ ।
oṃ isaya namaḥ ।
oṃ suprasannaya namaḥ ॥ 20 ॥
oṃ susilaya namaḥ ।
oṃ suvarchase namaḥ ।
oṃ vasupradaya namaḥ ।
oṃ vasave namaḥ ।
oṃ vasudevaya namaḥ ।
oṃ ujjvalaya namaḥ ।
oṃ ugrarupaya namaḥ ।
oṃ urdhvagaya namaḥ ।
oṃ vivasvate namaḥ ।
oṃ udyatkiraṇajalaya namaḥ ॥ 30 ॥
oṃ hṛṣikesaya namaḥ ।
oṃ urjasvalaya namaḥ ।
oṃ viraya namaḥ ।
oṃ nirjaraya namaḥ ।
oṃ jayaya namaḥ ।
oṃ urudvayabhavarupayuktasarathaye namaḥ ।
oṃ ṛṣivandyaya namaḥ ।
oṃ rugghantre namaḥ ।
oṃ ṛkṣachakracharaya namaḥ ।
oṃ ṛjusvabhavachittaya namaḥ ॥ 40 ॥
oṃ nityastutyaya namaḥ ।
oṃ ṝkaramatṛkavarṇarupaya namaḥ ।
oṃ ujjvalatejase namaḥ ।
oṃ ṝkṣadhinathamitraya namaḥ ।
oṃ puṣkarakṣaya namaḥ ।
oṃ luptadantaya namaḥ ।
oṃ santaya namaḥ ।
oṃ kantidaya namaḥ ।
oṃ ghanaya namaḥ ।
oṃ kanatkanakabhuṣaya namaḥ ॥ 50 ॥
oṃ khadyotaya namaḥ ।
oṃ lunitakhiladaityaya namaḥ ।
oṃ satyanandasvarupiṇe namaḥ ।
oṃ apavargapradaya namaḥ ।
oṃ artasaraṇyaya namaḥ ।
oṃ ekakine namaḥ ।
oṃ bhagavate namaḥ ।
oṃ sṛṣṭisthityantakariṇe namaḥ ।
oṃ guṇatmane namaḥ ।
oṃ ghṛṇibhṛte namaḥ ॥ 60 ॥
oṃ bṛhate namaḥ ।
oṃ brahmaṇe namaḥ ।
oṃ aisvaryadaya namaḥ ।
oṃ sarvaya namaḥ ।
oṃ haridasvaya namaḥ ।
oṃ sauraye namaḥ ।
oṃ dasadiksamprakasaya namaḥ ।
oṃ bhaktavasyaya namaḥ ।
oṃ ojaskaraya namaḥ ।
oṃ jayine namaḥ ॥ 70 ॥
oṃ jagadanandahetave namaḥ ।
oṃ janmamṛtyujaravyadhivarjitaya namaḥ ।
oṃ auchchasthana samaruḍharathasthaya namaḥ ।
oṃ asuraraye namaḥ ।
oṃ kamaniyakaraya namaḥ ।
oṃ abjavallabhaya namaḥ ।
oṃ antarbahiḥ prakasaya namaḥ ।
oṃ achintyaya namaḥ ।
oṃ atmarupiṇe namaḥ ।
oṃ achyutaya namaḥ ॥ 80 ॥
oṃ amaresaya namaḥ ।
oṃ parasmai jyotiṣe namaḥ ।
oṃ ahaskaraya namaḥ ।
oṃ ravaye namaḥ ।
oṃ haraye namaḥ ।
oṃ paramatmane namaḥ ।
oṃ taruṇaya namaḥ ।
oṃ vareṇyaya namaḥ ।
oṃ grahaṇampataye namaḥ ।
oṃ bhaskaraya namaḥ ॥ 90 ॥
oṃ adimadhyantarahitaya namaḥ ।
oṃ saukhyapradaya namaḥ ।
oṃ sakalajagatampataye namaḥ ।
oṃ suryaya namaḥ ।
oṃ kavaye namaḥ ।
oṃ narayaṇaya namaḥ ।
oṃ paresaya namaḥ ।
oṃ tejorupaya namaḥ ।
oṃ sriṃ hiraṇyagarbhaya namaḥ ।
oṃ hriṃ sampatkaraya namaḥ ॥ 100 ॥
oṃ aiṃ iṣṭarthadaya namaḥ ।
oṃ anuprasannaya namaḥ ।
oṃ srimate namaḥ ।
oṃ sreyase namaḥ ।
oṃ bhaktakoṭisaukhyapradayine namaḥ ।
oṃ nikhilagamavedyaya namaḥ ।
oṃ nityanandaya namaḥ ।
oṃ sri surya narayaṇaya namaḥ ॥ 108 ॥

Click here Download the surya astothara satha namavali lyrics in odia

Surya Astothara Satha Namavali
Surya Astothara Satha Namavali lyrics

Surya Astothara Satha Namavali in Hindi

Surya Ashtothram, or Surya Ashtottara Shatanamavali, is Surya Bhagwan’s 108th name. Read the Sri Surya Ashtothram in Hindi Lyrics here and recite it for the blessings of Surya Bhagwan Ji.

ओं अरुणाय नमः ।
ओं शरण्याय नमः ।
ओं करुणारससिन्धवे नमः ।
ओं असमानबलाय नमः ।
ओं आर्तरक्षकाय नमः ।
ओं आदित्याय नमः ।
ओं आदिभूताय नमः ।
ओं अखिलागमवेदिने नमः ।
ओं अच्युताय नमः । 9

ओं अखिलज्ञाय नमः ।
ओं अनन्ताय नमः ।
ओं इनाय नमः ।
ओं विश्वरूपाय नमः ।
ओं इज्याय नमः ।
ओं इन्द्राय नमः ।
ओं भानवे नमः ।
ओं इन्दिरामन्दिराप्ताय नमः ।
ओं वन्दनीयाय नमः । 18

ओं ईशाय नमः ।
ओं सुप्रसन्नाय नमः ।
ओं सुशीलाय नमः ।
ओं सुवर्चसे नमः ।
ओं वसुप्रदाय नमः ।
ओं वसवे नमः ।
ओं वासुदेवाय नमः ।
ओं उज्ज्वलाय नमः ।
ओं उग्ररूपाय नमः । 27

ओं ऊर्ध्वगाय नमः ।
ओं विवस्वते नमः ।
ओं उद्यत्किरणजालाय नमः ।
ओं हृषीकेशाय नमः ।
ओं ऊर्जस्वलाय नमः ।
ओं वीराय नमः ।
ओं निर्जराय नमः ।
ओं जयाय नमः ।
ओं ऊरुद्वयाभावरूपयुक्तसारथये नमः । 36

ओं ऋषिवन्द्याय नमः ।
ओं रुग्घन्त्रे नमः ।
ओं ऋक्षचक्रचराय नमः ।
ओं ऋजुस्वभावचित्ताय नमः ।
ओं नित्यस्तुत्याय नमः ।
ओं ॠकारमातृकावर्णरूपाय नमः ।
ओं उज्ज्वलतेजसे नमः ।
ओं ॠक्षाधिनाथमित्राय नमः ।
ओं पुष्कराक्षाय नमः । 45

ओं लुप्तदन्ताय नमः ।
ओं शान्ताय नमः ।
ओं कान्तिदाय नमः ।
ओं घनाय नमः ।
ओं कनत्कनकभूषाय नमः ।
ओं खद्योताय नमः ।
ओं लूनिताखिलदैत्याय नमः ।
ओं सत्यानन्दस्वरूपिणे नमः ।
ओं अपवर्गप्रदाय नमः । 54

ओं आर्तशरण्याय नमः ।
ओं एकाकिने नमः ।
ओं भगवते नमः ।
ओं सृष्टिस्थित्यन्तकारिणे नमः ।
ओं गुणात्मने नमः ।
ओं घृणिभृते नमः ।
ओं बृहते नमः ।
ओं ब्रह्मणे नमः ।
ओं ऐश्वर्यदाय नमः । 63

ओं शर्वाय नमः ।
ओं हरिदश्वाय नमः ।
ओं शौरये नमः ।
ओं दशदिक्सम्प्रकाशाय नमः ।
ओं भक्तवश्याय नमः ।
ओं ओजस्कराय नमः ।
ओं जयिने नमः ।
ओं जगदानन्दहेतवे नमः ।
ओं जन्ममृत्युजराव्याधिवर्जिताय नमः । 72

ओं औच्चस्थान समारूढरथस्थाय नमः ।
ओं असुरारये नमः ।
ओं कमनीयकराय नमः ।
ओं अब्जवल्लभाय नमः ।
ओं अन्तर्बहिः प्रकाशाय नमः ।
ओं अचिन्त्याय नमः ।
ओं आत्मरूपिणे नमः ।
ओं अच्युताय नमः ।
ओं अमरेशाय नमः । 81

ओं परस्मै ज्योतिषे नमः ।
ओं अहस्कराय नमः ।
ओं रवये नमः ।
ओं हरये नमः ।
ओं परमात्मने नमः ।
ओं तरुणाय नमः ।
ओं वरेण्याय नमः ।
ओं ग्रहाणाम्पतये नमः ।
ओं भास्कराय नमः । 90

ओं आदिमध्यान्तरहिताय नमः ।
ओं सौख्यप्रदाय नमः ।
ओं सकलजगताम्पतये नमः ।
ओं सूर्याय नमः ।
ओं कवये नमः ।
ओं नारायणाय नमः ।
ओं परेशाय नमः ।
ओं तेजोरूपाय नमः ।
ओं श्रीं हिरण्यगर्भाय नमः । 99

ओं ह्रीं सम्पत्कराय नमः ।
ओं ऐं इष्टार्थदाय नमः ।
ओं अनुप्रसन्नाय नमः ।
ओं श्रीमते नमः ।
ओं श्रेयसे नमः ।
ओं भक्तकोटिसौख्यप्रदायिने नमः ।
ओं निखिलागमवेद्याय नमः ।
ओं नित्यानन्दाय नमः ।
ओं श्री सूर्य नारायणाय नमः । 108

Read also…

Happy Reading…

Leave a Comment