Sri Vishnu Ashtottara Shatanamavali lyrics pdf

Sri Vishnu Ashtottara Shatanamavali lyrics in odia pdf – 108 Names of Lord Vishnu. Shri Vishnu Ashtottara Shatanamavali lyrics pdf free download. It is the stotram of 108 names of vishnu. There are many advantages for devotees who sincerely recite the Vishnu Ashtottara Shatanamavali every day. It is a method of developing a spirit of surrender and adoration at Lord Vishnu’s heavenly feet. The act of surrendering manages one’s pride and ego. It aids in defense against harmful forces and negative energy in daily life. Chanting on a daily basis allows us to sense the heavenly protection and presence of Lord Vishnu.

Sri Vishnu Ashtottara Sata Namavali
Sri Vishnu Ashtottara Sata Namavali

Sri Vishnu Ashtottara Shatanamavali lyrics pdf

Sri Vishnu Ashtottara Sata Namavali

oṃ viṣṇave namaḥ ।

oṃ jiṣṇave namaḥ ।

oṃ vaṣaṭkaraya namaḥ ।

oṃ devadevaya namaḥ ।

oṃ vṛṣakapaye namaḥ ।

oṃ damodaraya namaḥ ।

oṃ dinabandhave namaḥ ।

oṃ adidevaya namaḥ ।

oṃ aditestutaya namaḥ ।

oṃ puṇḍarikaya namaḥ (10)

oṃ paranandaya namaḥ ।

oṃ paramatmane namaḥ ।

oṃparatparaya namaḥ ।

oṃ parasudhariṇe namaḥ ।

oṃ visvatmane namaḥ ।

oṃ kṛṣṇaya namaḥ ।

oṃ kalimalapahariṇe namaḥ ।

oṃ kaustubhodbhasitoraskaya namaḥ ।

oṃ naraya namaḥ ।

oṃ narayaṇaya namaḥ (20)

oṃ haraye namaḥ ।

oṃ haraya namaḥ ।

oṃ harapriyaya namaḥ ।

oṃ svamine namaḥ ।

oṃ vaikuṇṭhaya namaḥ ।

oṃ visvatomukhaya namaḥ ।

oṃ hṛṣikesaya namaḥ ।

oṃ aprameyatmane namaḥ ।

oṃ varahaya namaḥ ।

oṃ dharaṇidharaya namaḥ (30)

oṃ vamanaya namaḥ ।

oṃ vedavaktaya namaḥ ।

oṃ vasudevaya namaḥ ।

oṃ sanatanaya namaḥ ।

oṃ ramaya namaḥ ।

oṃ viramaya namaḥ ।

oṃ virajaya namaḥ ।

oṃ ravaṇaraye namaḥ ।

oṃ ramapataye namaḥ ।

oṃ vaikuṇṭhavasine namaḥ (40)

oṃ vasumate namaḥ ।

oṃ dhanadaya namaḥ ।

oṃ dharaṇidharaya namaḥ ।

oṃ dharmesaya namaḥ ।

oṃ dharaṇinathaya namaḥ ।

oṃ dhyeyaya namaḥ ।

oṃ dharmabhṛtaṃvaraya namaḥ ।

oṃ sahasrasirṣaya namaḥ ।

oṃ puruṣaya namaḥ ।

oṃ sahasrakṣaya namaḥ (50)

oṃ sahasrapade namaḥ ।

oṃ sarvagaya namaḥ ।

oṃ sarvavide namaḥ ।

oṃ sarvaya namaḥ ।

oṃ saraṇyaya namaḥ ।

oṃ sadhuvallabhaya namaḥ ।

oṃ kausalyanandanaya namaḥ ।

oṃ srimate namaḥ ।

oṃ rakṣasaḥkulanasakaya namaḥ ।

oṃ jagatkartaya namaḥ (60)

oṃ jagaddhartaya namaḥ ।

oṃ jagajjetaya namaḥ ।

oṃ janartiharaya namaḥ ।

oṃ janakivallabhaya namaḥ ।

oṃ devaya namaḥ ।

oṃ jayarūpaya namaḥ ।

oṃ jalesvaraya namaḥ ।

oṃ kṣirabdhivasine namaḥ ।

oṃ kṣirabdhitanayavallabhaya namaḥ ।

oṃ seṣasayine namaḥ (70)

oṃ pannagarivahanaya namaḥ ।

oṃ viṣṭarasravase namaḥ ।

oṃ madhavaya namaḥ ।

oṃ mathuranathaya namaḥ ।

oṃ mukundaya namaḥ ।

oṃ mohanasanaya namaḥ ।

oṃ daityariṇe namaḥ ।

oṃ puṇḍarikakṣaya namaḥ ।

oṃ achyutaya namaḥ ।

oṃ madhusūdanaya namaḥ (80)

oṃ somasūryagninayanaya namaḥ ।

oṃ nṛsiṃhaya namaḥ ।

oṃ bhaktavatsalaya namaḥ ।

oṃ nityaya namaḥ ।

oṃ niramayaya namaḥ ।

oṃ suddhaya namaḥ ।

oṃ naradevaya namaḥ ।

oṃ jagatprabhave namaḥ ।

oṃ hayagrivaya namaḥ ।

oṃ jitaripave namaḥ (90)

oṃ upendraya namaḥ ।

oṃ rukmiṇipataye namaḥ ।

oṃ sarvadevamayaya namaḥ ।

oṃ srisaya namaḥ ।

oṃ sarvadharaya namaḥ ।

oṃ sanatanaya namaḥ ।

oṃ saumyaya namaḥ ।

oṃ saumyapradaya namaḥ ।

oṃ sraṣṭe namaḥ ।

oṃ viṣvaksenaya namaḥ (100)

oṃ janardanaya namaḥ ।

oṃ yasodatanayaya namaḥ ।

oṃ yogine namaḥ ।

oṃ yogasastraparayaṇaya namaḥ ।

oṃ rudratmakaya namaḥ ।

oṃ rudramūrtaye namaḥ ।

oṃ raghavaya namaḥ ।

oṃ madhusūdanaya namaḥ (108)

Read also…

Leave a Comment