Shivashtakam lyrics in English, Hindi and odia pdf

Shivashtakam, also known as Shiva Ashtakam, is a strong chant that praises Lord Shiva. It is stated that saying Shivashtakam will give you enormous strength to tackle challenges in life. Its opening verse “Prabhum prananatham vibhum vishwanatham” is also highly popular among the people. Get Shivashtakam in English Pdf Lyrics and chant it with devotion for Lord Shiva’s grace.

shivashtakam odia
shivashtakam lyrics odia

shivashtakam lyrics in Hindi

॥ अथ श्री शिवाष्टकम् ॥

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥

मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम् ।
अनादिह्यपारं महामोहहारं शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥

वटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥

गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ५॥

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ६॥

शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥ ७॥

हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥ ८॥

स्तवं यः प्रभाते नरः शूलपाणे पठेत् सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९॥

॥ इति शिवाष्टकं सम्पूर्णम् ॥

Shivashtakam in English – Prabhum Prananatham Vibhum Vishwanatham

Shivashtakam in English – Prabhum Prananatham Vibhum Vishwanatham
Shivashtakam in English – Prabhum Prananatham Vibhum Vishwanatham


prabhum praṇanatham vibhum visvanatham
jagannathanatham sadanandabhajam |
bhavadbhavyabhutesvaram bhutanatham
sivam saṅkaram sambhumisanamiḍe || 1 ||
gale ruṇḍamalam tanau sarpajalam
mahakalakalam gaṇesadipalam |
jaṭajuṭagaṅgottaraṅgairvisalam
sivam saṅkaram sambhumisanamiḍe || 2 ||
mudamakaram maṇḍanam maṇḍayantam
mahamaṇḍalam bhasmabhuṣadharam tam |
anadim hyaparam mahamohamaram
sivam saṅkaram sambhumisanamiḍe || 3 ||
vaṭadhonivasam mahaṭ-ṭaṭ-ṭahasam
mahapapanasam sadasuprakasam |
girisam gaṇesam suresam mahesam
sivam saṅkaram sambhumisanamiḍe || 4 ||
girindratmajasaṅgr̥hitardhadeham
girausamsthitam sarvada pannageham |
parabrahmabrahmadibhirvandyamanam
sivam saṅkaram sambhumisanamiḍe || 5 ||
kapalam trisulam karabhyam dadhanam
padambhojanamraya kamam dadanam |
balivardayanam suraṇam pradhanam
sivam saṅkaram sambhumisanamiḍe || 6 ||
saraccandragatram gaṇanandapatram
trinetram pavitram dhanesasya mitram |
aparṇakalatram sadasaccaritram
sivam saṅkaram sambhumisanamiḍe || 7 ||
haram sarpaharam citabhuviharam
bhavam vedasaram sada nirvikaram |
smasane vasantam manojam dahantam
sivam saṅkaram sambhumisanamiḍe || 8 ||
stavam yaḥ prabhate narassulapaṇeḥ
paṭhet stotraratnam tvihaprapyaratnam |
suputram sudhanyam sumitram kalatram
vicitraissamaradhya mokṣam prayati || 9 ||
Ithi Shri Shivashtakam ||

Read also…

Leave a Comment